वृकगर्तीय विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वृकगर्तीयः
वृकगर्तीयौ
वृकगर्तीयाः
संबोधन
वृकगर्तीय
वृकगर्तीयौ
वृकगर्तीयाः
द्वितीया
वृकगर्तीयम्
वृकगर्तीयौ
वृकगर्तीयान्
तृतीया
वृकगर्तीयेन
वृकगर्तीयाभ्याम्
वृकगर्तीयैः
चतुर्थी
वृकगर्तीयाय
वृकगर्तीयाभ्याम्
वृकगर्तीयेभ्यः
पंचमी
वृकगर्तीयात् / वृकगर्तीयाद्
वृकगर्तीयाभ्याम्
वृकगर्तीयेभ्यः
षष्ठी
वृकगर्तीयस्य
वृकगर्तीययोः
वृकगर्तीयानाम्
सप्तमी
वृकगर्तीये
वृकगर्तीययोः
वृकगर्तीयेषु
 
एक
द्वि
अनेक
प्रथमा
वृकगर्तीयः
वृकगर्तीयौ
वृकगर्तीयाः
सम्बोधन
वृकगर्तीय
वृकगर्तीयौ
वृकगर्तीयाः
द्वितीया
वृकगर्तीयम्
वृकगर्तीयौ
वृकगर्तीयान्
तृतीया
वृकगर्तीयेन
वृकगर्तीयाभ्याम्
वृकगर्तीयैः
चतुर्थी
वृकगर्तीयाय
वृकगर्तीयाभ्याम्
वृकगर्तीयेभ्यः
पञ्चमी
वृकगर्तीयात् / वृकगर्तीयाद्
वृकगर्तीयाभ्याम्
वृकगर्तीयेभ्यः
षष्ठी
वृकगर्तीयस्य
वृकगर्तीययोः
वृकगर्तीयानाम्
सप्तमी
वृकगर्तीये
वृकगर्तीययोः
वृकगर्तीयेषु


इतर