वुसित ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वुसितः
वुसितौ
वुसिताः
ସମ୍ବୋଧନ
वुसित
वुसितौ
वुसिताः
ଦ୍ୱିତୀୟା
वुसितम्
वुसितौ
वुसितान्
ତୃତୀୟା
वुसितेन
वुसिताभ्याम्
वुसितैः
ଚତୁର୍ଥୀ
वुसिताय
वुसिताभ्याम्
वुसितेभ्यः
ପଞ୍ଚମୀ
वुसितात् / वुसिताद्
वुसिताभ्याम्
वुसितेभ्यः
ଷଷ୍ଠୀ
वुसितस्य
वुसितयोः
वुसितानाम्
ସପ୍ତମୀ
वुसिते
वुसितयोः
वुसितेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वुसितः
वुसितौ
वुसिताः
ସମ୍ବୋଧନ
वुसित
वुसितौ
वुसिताः
ଦ୍ୱିତୀୟା
वुसितम्
वुसितौ
वुसितान्
ତୃତୀୟା
वुसितेन
वुसिताभ्याम्
वुसितैः
ଚତୁର୍ଥୀ
वुसिताय
वुसिताभ्याम्
वुसितेभ्यः
ପଞ୍ଚମୀ
वुसितात् / वुसिताद्
वुसिताभ्याम्
वुसितेभ्यः
ଷଷ୍ଠୀ
वुसितस्य
वुसितयोः
वुसितानाम्
ସପ୍ତମୀ
वुसिते
वुसितयोः
वुसितेषु
ଅନ୍ୟ