वुङ्गक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वुङ्गकः
वुङ्गकौ
वुङ्गकाः
ಸಂಬೋಧನ
वुङ्गक
वुङ्गकौ
वुङ्गकाः
ದ್ವಿತೀಯಾ
वुङ्गकम्
वुङ्गकौ
वुङ्गकान्
ತೃತೀಯಾ
वुङ्गकेन
वुङ्गकाभ्याम्
वुङ्गकैः
ಚತುರ್ಥೀ
वुङ्गकाय
वुङ्गकाभ्याम्
वुङ्गकेभ्यः
ಪಂಚಮೀ
वुङ्गकात् / वुङ्गकाद्
वुङ्गकाभ्याम्
वुङ्गकेभ्यः
ಷಷ್ಠೀ
वुङ्गकस्य
वुङ्गकयोः
वुङ्गकानाम्
ಸಪ್ತಮೀ
वुङ्गके
वुङ्गकयोः
वुङ्गकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वुङ्गकः
वुङ्गकौ
वुङ्गकाः
ಸಂಬೋಧನ
वुङ्गक
वुङ्गकौ
वुङ्गकाः
ದ್ವಿತೀಯಾ
वुङ्गकम्
वुङ्गकौ
वुङ्गकान्
ತೃತೀಯಾ
वुङ्गकेन
वुङ्गकाभ्याम्
वुङ्गकैः
ಚತುರ್ಥೀ
वुङ्गकाय
वुङ्गकाभ्याम्
वुङ्गकेभ्यः
ಪಂಚಮೀ
वुङ्गकात् / वुङ्गकाद्
वुङ्गकाभ्याम्
वुङ्गकेभ्यः
ಷಷ್ಠೀ
वुङ्गकस्य
वुङ्गकयोः
वुङ्गकानाम्
ಸಪ್ತಮೀ
वुङ्गके
वुङ्गकयोः
वुङ्गकेषु
ಇತರರು