वुङ्गक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वुङ्गकः
वुङ्गकौ
वुङ्गकाः
ସମ୍ବୋଧନ
वुङ्गक
वुङ्गकौ
वुङ्गकाः
ଦ୍ୱିତୀୟା
वुङ्गकम्
वुङ्गकौ
वुङ्गकान्
ତୃତୀୟା
वुङ्गकेन
वुङ्गकाभ्याम्
वुङ्गकैः
ଚତୁର୍ଥୀ
वुङ्गकाय
वुङ्गकाभ्याम्
वुङ्गकेभ्यः
ପଞ୍ଚମୀ
वुङ्गकात् / वुङ्गकाद्
वुङ्गकाभ्याम्
वुङ्गकेभ्यः
ଷଷ୍ଠୀ
वुङ्गकस्य
वुङ्गकयोः
वुङ्गकानाम्
ସପ୍ତମୀ
वुङ्गके
वुङ्गकयोः
वुङ्गकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वुङ्गकः
वुङ्गकौ
वुङ्गकाः
ସମ୍ବୋଧନ
वुङ्गक
वुङ्गकौ
वुङ्गकाः
ଦ୍ୱିତୀୟା
वुङ्गकम्
वुङ्गकौ
वुङ्गकान्
ତୃତୀୟା
वुङ्गकेन
वुङ्गकाभ्याम्
वुङ्गकैः
ଚତୁର୍ଥୀ
वुङ्गकाय
वुङ्गकाभ्याम्
वुङ्गकेभ्यः
ପଞ୍ଚମୀ
वुङ्गकात् / वुङ्गकाद्
वुङ्गकाभ्याम्
वुङ्गकेभ्यः
ଷଷ୍ଠୀ
वुङ्गकस्य
वुङ्गकयोः
वुङ्गकानाम्
ସପ୍ତମୀ
वुङ्गके
वुङ्गकयोः
वुङ्गकेषु


ଅନ୍ୟ