वीर्यतम ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वीर्यतमः
वीर्यतमौ
वीर्यतमाः
ಸಂಬೋಧನ
वीर्यतम
वीर्यतमौ
वीर्यतमाः
ದ್ವಿತೀಯಾ
वीर्यतमम्
वीर्यतमौ
वीर्यतमान्
ತೃತೀಯಾ
वीर्यतमेन
वीर्यतमाभ्याम्
वीर्यतमैः
ಚತುರ್ಥೀ
वीर्यतमाय
वीर्यतमाभ्याम्
वीर्यतमेभ्यः
ಪಂಚಮೀ
वीर्यतमात् / वीर्यतमाद्
वीर्यतमाभ्याम्
वीर्यतमेभ्यः
ಷಷ್ಠೀ
वीर्यतमस्य
वीर्यतमयोः
वीर्यतमानाम्
ಸಪ್ತಮೀ
वीर्यतमे
वीर्यतमयोः
वीर्यतमेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वीर्यतमः
वीर्यतमौ
वीर्यतमाः
ಸಂಬೋಧನ
वीर्यतम
वीर्यतमौ
वीर्यतमाः
ದ್ವಿತೀಯಾ
वीर्यतमम्
वीर्यतमौ
वीर्यतमान्
ತೃತೀಯಾ
वीर्यतमेन
वीर्यतमाभ्याम्
वीर्यतमैः
ಚತುರ್ಥೀ
वीर्यतमाय
वीर्यतमाभ्याम्
वीर्यतमेभ्यः
ಪಂಚಮೀ
वीर्यतमात् / वीर्यतमाद्
वीर्यतमाभ्याम्
वीर्यतमेभ्यः
ಷಷ್ಠೀ
वीर्यतमस्य
वीर्यतमयोः
वीर्यतमानाम्
ಸಪ್ತಮೀ
वीर्यतमे
वीर्यतमयोः
वीर्यतमेषु


ಇತರರು