वीर्यतम ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वीर्यतमः
वीर्यतमौ
वीर्यतमाः
ସମ୍ବୋଧନ
वीर्यतम
वीर्यतमौ
वीर्यतमाः
ଦ୍ୱିତୀୟା
वीर्यतमम्
वीर्यतमौ
वीर्यतमान्
ତୃତୀୟା
वीर्यतमेन
वीर्यतमाभ्याम्
वीर्यतमैः
ଚତୁର୍ଥୀ
वीर्यतमाय
वीर्यतमाभ्याम्
वीर्यतमेभ्यः
ପଞ୍ଚମୀ
वीर्यतमात् / वीर्यतमाद्
वीर्यतमाभ्याम्
वीर्यतमेभ्यः
ଷଷ୍ଠୀ
वीर्यतमस्य
वीर्यतमयोः
वीर्यतमानाम्
ସପ୍ତମୀ
वीर्यतमे
वीर्यतमयोः
वीर्यतमेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वीर्यतमः
वीर्यतमौ
वीर्यतमाः
ସମ୍ବୋଧନ
वीर्यतम
वीर्यतमौ
वीर्यतमाः
ଦ୍ୱିତୀୟା
वीर्यतमम्
वीर्यतमौ
वीर्यतमान्
ତୃତୀୟା
वीर्यतमेन
वीर्यतमाभ्याम्
वीर्यतमैः
ଚତୁର୍ଥୀ
वीर्यतमाय
वीर्यतमाभ्याम्
वीर्यतमेभ्यः
ପଞ୍ଚମୀ
वीर्यतमात् / वीर्यतमाद्
वीर्यतमाभ्याम्
वीर्यतमेभ्यः
ଷଷ୍ଠୀ
वीर्यतमस्य
वीर्यतमयोः
वीर्यतमानाम्
ସପ୍ତମୀ
वीर्यतमे
वीर्यतमयोः
वीर्यतमेषु
ଅନ୍ୟ