वीर्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वीर्यः
वीर्यौ
वीर्याः
संबोधन
वीर्य
वीर्यौ
वीर्याः
द्वितीया
वीर्यम्
वीर्यौ
वीर्यान्
तृतीया
वीर्येण
वीर्याभ्याम्
वीर्यैः
चतुर्थी
वीर्याय
वीर्याभ्याम्
वीर्येभ्यः
पंचमी
वीर्यात् / वीर्याद्
वीर्याभ्याम्
वीर्येभ्यः
षष्ठी
वीर्यस्य
वीर्ययोः
वीर्याणाम्
सप्तमी
वीर्ये
वीर्ययोः
वीर्येषु
 
एक
द्वि
अनेक
प्रथमा
वीर्यः
वीर्यौ
वीर्याः
सम्बोधन
वीर्य
वीर्यौ
वीर्याः
द्वितीया
वीर्यम्
वीर्यौ
वीर्यान्
तृतीया
वीर्येण
वीर्याभ्याम्
वीर्यैः
चतुर्थी
वीर्याय
वीर्याभ्याम्
वीर्येभ्यः
पञ्चमी
वीर्यात् / वीर्याद्
वीर्याभ्याम्
वीर्येभ्यः
षष्ठी
वीर्यस्य
वीर्ययोः
वीर्याणाम्
सप्तमी
वीर्ये
वीर्ययोः
वीर्येषु


इतर