वीरयितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वीरयितव्यः
वीरयितव्यौ
वीरयितव्याः
ಸಂಬೋಧನ
वीरयितव्य
वीरयितव्यौ
वीरयितव्याः
ದ್ವಿತೀಯಾ
वीरयितव्यम्
वीरयितव्यौ
वीरयितव्यान्
ತೃತೀಯಾ
वीरयितव्येन
वीरयितव्याभ्याम्
वीरयितव्यैः
ಚತುರ್ಥೀ
वीरयितव्याय
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
ಪಂಚಮೀ
वीरयितव्यात् / वीरयितव्याद्
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
ಷಷ್ಠೀ
वीरयितव्यस्य
वीरयितव्ययोः
वीरयितव्यानाम्
ಸಪ್ತಮೀ
वीरयितव्ये
वीरयितव्ययोः
वीरयितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वीरयितव्यः
वीरयितव्यौ
वीरयितव्याः
ಸಂಬೋಧನ
वीरयितव्य
वीरयितव्यौ
वीरयितव्याः
ದ್ವಿತೀಯಾ
वीरयितव्यम्
वीरयितव्यौ
वीरयितव्यान्
ತೃತೀಯಾ
वीरयितव्येन
वीरयितव्याभ्याम्
वीरयितव्यैः
ಚತುರ್ಥೀ
वीरयितव्याय
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
ಪಂಚಮೀ
वीरयितव्यात् / वीरयितव्याद्
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
ಷಷ್ಠೀ
वीरयितव्यस्य
वीरयितव्ययोः
वीरयितव्यानाम्
ಸಪ್ತಮೀ
वीरयितव्ये
वीरयितव्ययोः
वीरयितव्येषु
ಇತರರು