वीरक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वीरकः
वीरकौ
वीरकाः
ಸಂಬೋಧನ
वीरक
वीरकौ
वीरकाः
ದ್ವಿತೀಯಾ
वीरकम्
वीरकौ
वीरकान्
ತೃತೀಯಾ
वीरकेण
वीरकाभ्याम्
वीरकैः
ಚತುರ್ಥೀ
वीरकाय
वीरकाभ्याम्
वीरकेभ्यः
ಪಂಚಮೀ
वीरकात् / वीरकाद्
वीरकाभ्याम्
वीरकेभ्यः
ಷಷ್ಠೀ
वीरकस्य
वीरकयोः
वीरकाणाम्
ಸಪ್ತಮೀ
वीरके
वीरकयोः
वीरकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वीरकः
वीरकौ
वीरकाः
ಸಂಬೋಧನ
वीरक
वीरकौ
वीरकाः
ದ್ವಿತೀಯಾ
वीरकम्
वीरकौ
वीरकान्
ತೃತೀಯಾ
वीरकेण
वीरकाभ्याम्
वीरकैः
ಚತುರ್ಥೀ
वीरकाय
वीरकाभ्याम्
वीरकेभ्यः
ಪಂಚಮೀ
वीरकात् / वीरकाद्
वीरकाभ्याम्
वीरकेभ्यः
ಷಷ್ಠೀ
वीरकस्य
वीरकयोः
वीरकाणाम्
ಸಪ್ತಮೀ
वीरके
वीरकयोः
वीरकेषु
ಇತರರು