वीत ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वीतः
वीतौ
वीताः
ಸಂಬೋಧನ
वीत
वीतौ
वीताः
ದ್ವಿತೀಯಾ
वीतम्
वीतौ
वीतान्
ತೃತೀಯಾ
वीतेन
वीताभ्याम्
वीतैः
ಚತುರ್ಥೀ
वीताय
वीताभ्याम्
वीतेभ्यः
ಪಂಚಮೀ
वीतात् / वीताद्
वीताभ्याम्
वीतेभ्यः
ಷಷ್ಠೀ
वीतस्य
वीतयोः
वीतानाम्
ಸಪ್ತಮೀ
वीते
वीतयोः
वीतेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वीतः
वीतौ
वीताः
ಸಂಬೋಧನ
वीत
वीतौ
वीताः
ದ್ವಿತೀಯಾ
वीतम्
वीतौ
वीतान्
ತೃತೀಯಾ
वीतेन
वीताभ्याम्
वीतैः
ಚತುರ್ಥೀ
वीताय
वीताभ्याम्
वीतेभ्यः
ಪಂಚಮೀ
वीतात् / वीताद्
वीताभ्याम्
वीतेभ्यः
ಷಷ್ಠೀ
वीतस्य
वीतयोः
वीतानाम्
ಸಪ್ತಮೀ
वीते
वीतयोः
वीतेषु
ಇತರರು