वीत विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वीतः
वीतौ
वीताः
संबोधन
वीत
वीतौ
वीताः
द्वितीया
वीतम्
वीतौ
वीतान्
तृतीया
वीतेन
वीताभ्याम्
वीतैः
चतुर्थी
वीताय
वीताभ्याम्
वीतेभ्यः
पंचमी
वीतात् / वीताद्
वीताभ्याम्
वीतेभ्यः
षष्ठी
वीतस्य
वीतयोः
वीतानाम्
सप्तमी
वीते
वीतयोः
वीतेषु
 
एक
द्वि
अनेक
प्रथमा
वीतः
वीतौ
वीताः
सम्बोधन
वीत
वीतौ
वीताः
द्वितीया
वीतम्
वीतौ
वीतान्
तृतीया
वीतेन
वीताभ्याम्
वीतैः
चतुर्थी
वीताय
वीताभ्याम्
वीतेभ्यः
पञ्चमी
वीतात् / वीताद्
वीताभ्याम्
वीतेभ्यः
षष्ठी
वीतस्य
वीतयोः
वीतानाम्
सप्तमी
वीते
वीतयोः
वीतेषु


इतर