वीक्षित विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वीक्षितः
वीक्षितौ
वीक्षिताः
संबोधन
वीक्षित
वीक्षितौ
वीक्षिताः
द्वितीया
वीक्षितम्
वीक्षितौ
वीक्षितान्
तृतीया
वीक्षितेन
वीक्षिताभ्याम्
वीक्षितैः
चतुर्थी
वीक्षिताय
वीक्षिताभ्याम्
वीक्षितेभ्यः
पंचमी
वीक्षितात् / वीक्षिताद्
वीक्षिताभ्याम्
वीक्षितेभ्यः
षष्ठी
वीक्षितस्य
वीक्षितयोः
वीक्षितानाम्
सप्तमी
वीक्षिते
वीक्षितयोः
वीक्षितेषु
एक
द्वि
अनेक
प्रथमा
वीक्षितः
वीक्षितौ
वीक्षिताः
सम्बोधन
वीक्षित
वीक्षितौ
वीक्षिताः
द्वितीया
वीक्षितम्
वीक्षितौ
वीक्षितान्
तृतीया
वीक्षितेन
वीक्षिताभ्याम्
वीक्षितैः
चतुर्थी
वीक्षिताय
वीक्षिताभ्याम्
वीक्षितेभ्यः
पञ्चमी
वीक्षितात् / वीक्षिताद्
वीक्षिताभ्याम्
वीक्षितेभ्यः
षष्ठी
वीक्षितस्य
वीक्षितयोः
वीक्षितानाम्
सप्तमी
वीक्षिते
वीक्षितयोः
वीक्षितेषु
इतर