विहग ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विहगः
विहगौ
विहगाः
ಸಂಬೋಧನ
विहग
विहगौ
विहगाः
ದ್ವಿತೀಯಾ
विहगम्
विहगौ
विहगान्
ತೃತೀಯಾ
विहगेन
विहगाभ्याम्
विहगैः
ಚತುರ್ಥೀ
विहगाय
विहगाभ्याम्
विहगेभ्यः
ಪಂಚಮೀ
विहगात् / विहगाद्
विहगाभ्याम्
विहगेभ्यः
ಷಷ್ಠೀ
विहगस्य
विहगयोः
विहगानाम्
ಸಪ್ತಮೀ
विहगे
विहगयोः
विहगेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विहगः
विहगौ
विहगाः
ಸಂಬೋಧನ
विहग
विहगौ
विहगाः
ದ್ವಿತೀಯಾ
विहगम्
विहगौ
विहगान्
ತೃತೀಯಾ
विहगेन
विहगाभ्याम्
विहगैः
ಚತುರ್ಥೀ
विहगाय
विहगाभ्याम्
विहगेभ्यः
ಪಂಚಮೀ
विहगात् / विहगाद्
विहगाभ्याम्
विहगेभ्यः
ಷಷ್ಠೀ
विहगस्य
विहगयोः
विहगानाम्
ಸಪ್ತಮೀ
विहगे
विहगयोः
विहगेषु