विस्फुलिङ्ग ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
विस्फुलिङ्गः
विस्फुलिङ्गौ
विस्फुलिङ्गाः
ସମ୍ବୋଧନ
विस्फुलिङ्ग
विस्फुलिङ्गौ
विस्फुलिङ्गाः
ଦ୍ୱିତୀୟା
विस्फुलिङ्गम्
विस्फुलिङ्गौ
विस्फुलिङ्गान्
ତୃତୀୟା
विस्फुलिङ्गेन
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गैः
ଚତୁର୍ଥୀ
विस्फुलिङ्गाय
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
ପଞ୍ଚମୀ
विस्फुलिङ्गात् / विस्फुलिङ्गाद्
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
ଷଷ୍ଠୀ
विस्फुलिङ्गस्य
विस्फुलिङ्गयोः
विस्फुलिङ्गानाम्
ସପ୍ତମୀ
विस्फुलिङ्गे
विस्फुलिङ्गयोः
विस्फुलिङ्गेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
विस्फुलिङ्गः
विस्फुलिङ्गौ
विस्फुलिङ्गाः
ସମ୍ବୋଧନ
विस्फुलिङ्ग
विस्फुलिङ्गौ
विस्फुलिङ्गाः
ଦ୍ୱିତୀୟା
विस्फुलिङ्गम्
विस्फुलिङ्गौ
विस्फुलिङ्गान्
ତୃତୀୟା
विस्फुलिङ्गेन
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गैः
ଚତୁର୍ଥୀ
विस्फुलिङ्गाय
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
ପଞ୍ଚମୀ
विस्फुलिङ्गात् / विस्फुलिङ्गाद्
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
ଷଷ୍ଠୀ
विस्फुलिङ्गस्य
विस्फुलिङ्गयोः
विस्फुलिङ्गानाम्
ସପ୍ତମୀ
विस्फुलिङ्गे
विस्फुलिङ्गयोः
विस्फुलिङ्गेषु
ଅନ୍ୟ