विस्पष्ट ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विस्पष्टः
विस्पष्टौ
विस्पष्टाः
ಸಂಬೋಧನ
विस्पष्ट
विस्पष्टौ
विस्पष्टाः
ದ್ವಿತೀಯಾ
विस्पष्टम्
विस्पष्टौ
विस्पष्टान्
ತೃತೀಯಾ
विस्पष्टेन
विस्पष्टाभ्याम्
विस्पष्टैः
ಚತುರ್ಥೀ
विस्पष्टाय
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
ಪಂಚಮೀ
विस्पष्टात् / विस्पष्टाद्
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
ಷಷ್ಠೀ
विस्पष्टस्य
विस्पष्टयोः
विस्पष्टानाम्
ಸಪ್ತಮೀ
विस्पष्टे
विस्पष्टयोः
विस्पष्टेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विस्पष्टः
विस्पष्टौ
विस्पष्टाः
ಸಂಬೋಧನ
विस्पष्ट
विस्पष्टौ
विस्पष्टाः
ದ್ವಿತೀಯಾ
विस्पष्टम्
विस्पष्टौ
विस्पष्टान्
ತೃತೀಯಾ
विस्पष्टेन
विस्पष्टाभ्याम्
विस्पष्टैः
ಚತುರ್ಥೀ
विस्पष्टाय
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
ಪಂಚಮೀ
विस्पष्टात् / विस्पष्टाद्
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
ಷಷ್ಠೀ
विस्पष्टस्य
विस्पष्टयोः
विस्पष्टानाम्
ಸಪ್ತಮೀ
विस्पष्टे
विस्पष्टयोः
विस्पष्टेषु


ಇತರರು