विस्तृत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विस्तृतः
विस्तृतौ
विस्तृताः
ಸಂಬೋಧನ
विस्तृत
विस्तृतौ
विस्तृताः
ದ್ವಿತೀಯಾ
विस्तृतम्
विस्तृतौ
विस्तृतान्
ತೃತೀಯಾ
विस्तृतेन
विस्तृताभ्याम्
विस्तृतैः
ಚತುರ್ಥೀ
विस्तृताय
विस्तृताभ्याम्
विस्तृतेभ्यः
ಪಂಚಮೀ
विस्तृतात् / विस्तृताद्
विस्तृताभ्याम्
विस्तृतेभ्यः
ಷಷ್ಠೀ
विस्तृतस्य
विस्तृतयोः
विस्तृतानाम्
ಸಪ್ತಮೀ
विस्तृते
विस्तृतयोः
विस्तृतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विस्तृतः
विस्तृतौ
विस्तृताः
ಸಂಬೋಧನ
विस्तृत
विस्तृतौ
विस्तृताः
ದ್ವಿತೀಯಾ
विस्तृतम्
विस्तृतौ
विस्तृतान्
ತೃತೀಯಾ
विस्तृतेन
विस्तृताभ्याम्
विस्तृतैः
ಚತುರ್ಥೀ
विस्तृताय
विस्तृताभ्याम्
विस्तृतेभ्यः
ಪಂಚಮೀ
विस्तृतात् / विस्तृताद्
विस्तृताभ्याम्
विस्तृतेभ्यः
ಷಷ್ಠೀ
विस्तृतस्य
विस्तृतयोः
विस्तृतानाम्
ಸಪ್ತಮೀ
विस्तृते
विस्तृतयोः
विस्तृतेषु


ಇತರರು