विस्तार ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विस्तारः
विस्तारौ
विस्ताराः
ಸಂಬೋಧನ
विस्तार
विस्तारौ
विस्ताराः
ದ್ವಿತೀಯಾ
विस्तारम्
विस्तारौ
विस्तारान्
ತೃತೀಯಾ
विस्तारेण
विस्ताराभ्याम्
विस्तारैः
ಚತುರ್ಥೀ
विस्ताराय
विस्ताराभ्याम्
विस्तारेभ्यः
ಪಂಚಮೀ
विस्तारात् / विस्ताराद्
विस्ताराभ्याम्
विस्तारेभ्यः
ಷಷ್ಠೀ
विस्तारस्य
विस्तारयोः
विस्ताराणाम्
ಸಪ್ತಮೀ
विस्तारे
विस्तारयोः
विस्तारेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विस्तारः
विस्तारौ
विस्ताराः
ಸಂಬೋಧನ
विस्तार
विस्तारौ
विस्ताराः
ದ್ವಿತೀಯಾ
विस्तारम्
विस्तारौ
विस्तारान्
ತೃತೀಯಾ
विस्तारेण
विस्ताराभ्याम्
विस्तारैः
ಚತುರ್ಥೀ
विस्ताराय
विस्ताराभ्याम्
विस्तारेभ्यः
ಪಂಚಮೀ
विस्तारात् / विस्ताराद्
विस्ताराभ्याम्
विस्तारेभ्यः
ಷಷ್ಠೀ
विस्तारस्य
विस्तारयोः
विस्ताराणाम्
ಸಪ್ತಮೀ
विस्तारे
विस्तारयोः
विस्तारेषु