विसित विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विसितः
विसितौ
विसिताः
संबोधन
विसित
विसितौ
विसिताः
द्वितीया
विसितम्
विसितौ
विसितान्
तृतीया
विसितेन
विसिताभ्याम्
विसितैः
चतुर्थी
विसिताय
विसिताभ्याम्
विसितेभ्यः
पंचमी
विसितात् / विसिताद्
विसिताभ्याम्
विसितेभ्यः
षष्ठी
विसितस्य
विसितयोः
विसितानाम्
सप्तमी
विसिते
विसितयोः
विसितेषु
 
एक
द्वि
अनेक
प्रथमा
विसितः
विसितौ
विसिताः
सम्बोधन
विसित
विसितौ
विसिताः
द्वितीया
विसितम्
विसितौ
विसितान्
तृतीया
विसितेन
विसिताभ्याम्
विसितैः
चतुर्थी
विसिताय
विसिताभ्याम्
विसितेभ्यः
पञ्चमी
विसितात् / विसिताद्
विसिताभ्याम्
विसितेभ्यः
षष्ठी
विसितस्य
विसितयोः
विसितानाम्
सप्तमी
विसिते
विसितयोः
विसितेषु


इतर