विस ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विसः
विसौ
विसाः
ಸಂಬೋಧನ
विस
विसौ
विसाः
ದ್ವಿತೀಯಾ
विसम्
विसौ
विसान्
ತೃತೀಯಾ
विसेन
विसाभ्याम्
विसैः
ಚತುರ್ಥೀ
विसाय
विसाभ्याम्
विसेभ्यः
ಪಂಚಮೀ
विसात् / विसाद्
विसाभ्याम्
विसेभ्यः
ಷಷ್ಠೀ
विसस्य
विसयोः
विसानाम्
ಸಪ್ತಮೀ
विसे
विसयोः
विसेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विसः
विसौ
विसाः
ಸಂಬೋಧನ
विस
विसौ
विसाः
ದ್ವಿತೀಯಾ
विसम्
विसौ
विसान्
ತೃತೀಯಾ
विसेन
विसाभ्याम्
विसैः
ಚತುರ್ಥೀ
विसाय
विसाभ्याम्
विसेभ्यः
ಪಂಚಮೀ
विसात् / विसाद्
विसाभ्याम्
विसेभ्यः
ಷಷ್ಠೀ
विसस्य
विसयोः
विसानाम्
ಸಪ್ತಮೀ
विसे
विसयोः
विसेषु
ಇತರರು