विष्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विष्यः
विष्यौ
विष्याः
ಸಂಬೋಧನ
विष्य
विष्यौ
विष्याः
ದ್ವಿತೀಯಾ
विष्यम्
विष्यौ
विष्यान्
ತೃತೀಯಾ
विष्येण
विष्याभ्याम्
विष्यैः
ಚತುರ್ಥೀ
विष्याय
विष्याभ्याम्
विष्येभ्यः
ಪಂಚಮೀ
विष्यात् / विष्याद्
विष्याभ्याम्
विष्येभ्यः
ಷಷ್ಠೀ
विष्यस्य
विष्ययोः
विष्याणाम्
ಸಪ್ತಮೀ
विष्ये
विष्ययोः
विष्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विष्यः
विष्यौ
विष्याः
ಸಂಬೋಧನ
विष्य
विष्यौ
विष्याः
ದ್ವಿತೀಯಾ
विष्यम्
विष्यौ
विष्यान्
ತೃತೀಯಾ
विष्येण
विष्याभ्याम्
विष्यैः
ಚತುರ್ಥೀ
विष्याय
विष्याभ्याम्
विष्येभ्यः
ಪಂಚಮೀ
विष्यात् / विष्याद्
विष्याभ्याम्
विष्येभ्यः
ಷಷ್ಠೀ
विष्यस्य
विष्ययोः
विष्याणाम्
ಸಪ್ತಮೀ
विष्ये
विष्ययोः
विष्येषु


ಇತರರು