विष्ठित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विष्ठितः
विष्ठितौ
विष्ठिताः
ಸಂಬೋಧನ
विष्ठित
विष्ठितौ
विष्ठिताः
ದ್ವಿತೀಯಾ
विष्ठितम्
विष्ठितौ
विष्ठितान्
ತೃತೀಯಾ
विष्ठितेन
विष्ठिताभ्याम्
विष्ठितैः
ಚತುರ್ಥೀ
विष्ठिताय
विष्ठिताभ्याम्
विष्ठितेभ्यः
ಪಂಚಮೀ
विष्ठितात् / विष्ठिताद्
विष्ठिताभ्याम्
विष्ठितेभ्यः
ಷಷ್ಠೀ
विष्ठितस्य
विष्ठितयोः
विष्ठितानाम्
ಸಪ್ತಮೀ
विष्ठिते
विष्ठितयोः
विष्ठितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विष्ठितः
विष्ठितौ
विष्ठिताः
ಸಂಬೋಧನ
विष्ठित
विष्ठितौ
विष्ठिताः
ದ್ವಿತೀಯಾ
विष्ठितम्
विष्ठितौ
विष्ठितान्
ತೃತೀಯಾ
विष्ठितेन
विष्ठिताभ्याम्
विष्ठितैः
ಚತುರ್ಥೀ
विष्ठिताय
विष्ठिताभ्याम्
विष्ठितेभ्यः
ಪಂಚಮೀ
विष्ठितात् / विष्ठिताद्
विष्ठिताभ्याम्
विष्ठितेभ्यः
ಷಷ್ಠೀ
विष्ठितस्य
विष्ठितयोः
विष्ठितानाम्
ಸಪ್ತಮೀ
विष्ठिते
विष्ठितयोः
विष्ठितेषु
ಇತರರು