विष्कित विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विष्कितः
विष्कितौ
विष्किताः
संबोधन
विष्कित
विष्कितौ
विष्किताः
द्वितीया
विष्कितम्
विष्कितौ
विष्कितान्
तृतीया
विष्कितेन
विष्किताभ्याम्
विष्कितैः
चतुर्थी
विष्किताय
विष्किताभ्याम्
विष्कितेभ्यः
पंचमी
विष्कितात् / विष्किताद्
विष्किताभ्याम्
विष्कितेभ्यः
षष्ठी
विष्कितस्य
विष्कितयोः
विष्कितानाम्
सप्तमी
विष्किते
विष्कितयोः
विष्कितेषु
 
एक
द्वि
अनेक
प्रथमा
विष्कितः
विष्कितौ
विष्किताः
सम्बोधन
विष्कित
विष्कितौ
विष्किताः
द्वितीया
विष्कितम्
विष्कितौ
विष्कितान्
तृतीया
विष्कितेन
विष्किताभ्याम्
विष्कितैः
चतुर्थी
विष्किताय
विष्किताभ्याम्
विष्कितेभ्यः
पञ्चमी
विष्कितात् / विष्किताद्
विष्किताभ्याम्
विष्कितेभ्यः
षष्ठी
विष्कितस्य
विष्कितयोः
विष्कितानाम्
सप्तमी
विष्किते
विष्कितयोः
विष्कितेषु


इतर