विष्कमाण विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विष्कमाणः
विष्कमाणौ
विष्कमाणाः
संबोधन
विष्कमाण
विष्कमाणौ
विष्कमाणाः
द्वितीया
विष्कमाणम्
विष्कमाणौ
विष्कमाणान्
तृतीया
विष्कमाणेन
विष्कमाणाभ्याम्
विष्कमाणैः
चतुर्थी
विष्कमाणाय
विष्कमाणाभ्याम्
विष्कमाणेभ्यः
पंचमी
विष्कमाणात् / विष्कमाणाद्
विष्कमाणाभ्याम्
विष्कमाणेभ्यः
षष्ठी
विष्कमाणस्य
विष्कमाणयोः
विष्कमाणानाम्
सप्तमी
विष्कमाणे
विष्कमाणयोः
विष्कमाणेषु
एक
द्वि
अनेक
प्रथमा
विष्कमाणः
विष्कमाणौ
विष्कमाणाः
सम्बोधन
विष्कमाण
विष्कमाणौ
विष्कमाणाः
द्वितीया
विष्कमाणम्
विष्कमाणौ
विष्कमाणान्
तृतीया
विष्कमाणेन
विष्कमाणाभ्याम्
विष्कमाणैः
चतुर्थी
विष्कमाणाय
विष्कमाणाभ्याम्
विष्कमाणेभ्यः
पञ्चमी
विष्कमाणात् / विष्कमाणाद्
विष्कमाणाभ्याम्
विष्कमाणेभ्यः
षष्ठी
विष्कमाणस्य
विष्कमाणयोः
विष्कमाणानाम्
सप्तमी
विष्कमाणे
विष्कमाणयोः
विष्कमाणेषु
इतर