विषादन ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
विषादनः
विषादनौ
विषादनाः
ସମ୍ବୋଧନ
विषादन
विषादनौ
विषादनाः
ଦ୍ୱିତୀୟା
विषादनम्
विषादनौ
विषादनान्
ତୃତୀୟା
विषादनेन
विषादनाभ्याम्
विषादनैः
ଚତୁର୍ଥୀ
विषादनाय
विषादनाभ्याम्
विषादनेभ्यः
ପଞ୍ଚମୀ
विषादनात् / विषादनाद्
विषादनाभ्याम्
विषादनेभ्यः
ଷଷ୍ଠୀ
विषादनस्य
विषादनयोः
विषादनानाम्
ସପ୍ତମୀ
विषादने
विषादनयोः
विषादनेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
विषादनः
विषादनौ
विषादनाः
ସମ୍ବୋଧନ
विषादन
विषादनौ
विषादनाः
ଦ୍ୱିତୀୟା
विषादनम्
विषादनौ
विषादनान्
ତୃତୀୟା
विषादनेन
विषादनाभ्याम्
विषादनैः
ଚତୁର୍ଥୀ
विषादनाय
विषादनाभ्याम्
विषादनेभ्यः
ପଞ୍ଚମୀ
विषादनात् / विषादनाद्
विषादनाभ्याम्
विषादनेभ्यः
ଷଷ୍ଠୀ
विषादनस्य
विषादनयोः
विषादनानाम्
ସପ୍ତମୀ
विषादने
विषादनयोः
विषादनेषु
ଅନ୍ୟ