विषाद ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विषादः
विषादौ
विषादाः
ಸಂಬೋಧನ
विषाद
विषादौ
विषादाः
ದ್ವಿತೀಯಾ
विषादम्
विषादौ
विषादान्
ತೃತೀಯಾ
विषादेन
विषादाभ्याम्
विषादैः
ಚತುರ್ಥೀ
विषादाय
विषादाभ्याम्
विषादेभ्यः
ಪಂಚಮೀ
विषादात् / विषादाद्
विषादाभ्याम्
विषादेभ्यः
ಷಷ್ಠೀ
विषादस्य
विषादयोः
विषादानाम्
ಸಪ್ತಮೀ
विषादे
विषादयोः
विषादेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विषादः
विषादौ
विषादाः
ಸಂಬೋಧನ
विषाद
विषादौ
विषादाः
ದ್ವಿತೀಯಾ
विषादम्
विषादौ
विषादान्
ತೃತೀಯಾ
विषादेन
विषादाभ्याम्
विषादैः
ಚತುರ್ಥೀ
विषादाय
विषादाभ्याम्
विषादेभ्यः
ಪಂಚಮೀ
विषादात् / विषादाद्
विषादाभ्याम्
विषादेभ्यः
ಷಷ್ಠೀ
विषादस्य
विषादयोः
विषादानाम्
ಸಪ್ತಮೀ
विषादे
विषादयोः
विषादेषु