विषाण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विषाणः
विषाणौ
विषाणाः
ಸಂಬೋಧನ
विषाण
विषाणौ
विषाणाः
ದ್ವಿತೀಯಾ
विषाणम्
विषाणौ
विषाणान्
ತೃತೀಯಾ
विषाणेन
विषाणाभ्याम्
विषाणैः
ಚತುರ್ಥೀ
विषाणाय
विषाणाभ्याम्
विषाणेभ्यः
ಪಂಚಮೀ
विषाणात् / विषाणाद्
विषाणाभ्याम्
विषाणेभ्यः
ಷಷ್ಠೀ
विषाणस्य
विषाणयोः
विषाणानाम्
ಸಪ್ತಮೀ
विषाणे
विषाणयोः
विषाणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विषाणः
विषाणौ
विषाणाः
ಸಂಬೋಧನ
विषाण
विषाणौ
विषाणाः
ದ್ವಿತೀಯಾ
विषाणम्
विषाणौ
विषाणान्
ತೃತೀಯಾ
विषाणेन
विषाणाभ्याम्
विषाणैः
ಚತುರ್ಥೀ
विषाणाय
विषाणाभ्याम्
विषाणेभ्यः
ಪಂಚಮೀ
विषाणात् / विषाणाद्
विषाणाभ्याम्
विषाणेभ्यः
ಷಷ್ಠೀ
विषाणस्य
विषाणयोः
विषाणानाम्
ಸಪ್ತಮೀ
विषाणे
विषाणयोः
विषाणेषु


ಇತರರು