विषद विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विषदः
विषदौ
विषदाः
संबोधन
विषद
विषदौ
विषदाः
द्वितीया
विषदम्
विषदौ
विषदान्
तृतीया
विषदेन
विषदाभ्याम्
विषदैः
चतुर्थी
विषदाय
विषदाभ्याम्
विषदेभ्यः
पंचमी
विषदात् / विषदाद्
विषदाभ्याम्
विषदेभ्यः
षष्ठी
विषदस्य
विषदयोः
विषदानाम्
सप्तमी
विषदे
विषदयोः
विषदेषु
एक
द्वि
अनेक
प्रथमा
विषदः
विषदौ
विषदाः
सम्बोधन
विषद
विषदौ
विषदाः
द्वितीया
विषदम्
विषदौ
विषदान्
तृतीया
विषदेन
विषदाभ्याम्
विषदैः
चतुर्थी
विषदाय
विषदाभ्याम्
विषदेभ्यः
पञ्चमी
विषदात् / विषदाद्
विषदाभ्याम्
विषदेभ्यः
षष्ठी
विषदस्य
विषदयोः
विषदानाम्
सप्तमी
विषदे
विषदयोः
विषदेषु
इतर