विषण्ण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विषण्णः
विषण्णौ
विषण्णाः
ಸಂಬೋಧನ
विषण्ण
विषण्णौ
विषण्णाः
ದ್ವಿತೀಯಾ
विषण्णम्
विषण्णौ
विषण्णान्
ತೃತೀಯಾ
विषण्णेन
विषण्णाभ्याम्
विषण्णैः
ಚತುರ್ಥೀ
विषण्णाय
विषण्णाभ्याम्
विषण्णेभ्यः
ಪಂಚಮೀ
विषण्णात् / विषण्णाद्
विषण्णाभ्याम्
विषण्णेभ्यः
ಷಷ್ಠೀ
विषण्णस्य
विषण्णयोः
विषण्णानाम्
ಸಪ್ತಮೀ
विषण्णे
विषण्णयोः
विषण्णेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विषण्णः
विषण्णौ
विषण्णाः
ಸಂಬೋಧನ
विषण्ण
विषण्णौ
विषण्णाः
ದ್ವಿತೀಯಾ
विषण्णम्
विषण्णौ
विषण्णान्
ತೃತೀಯಾ
विषण्णेन
विषण्णाभ्याम्
विषण्णैः
ಚತುರ್ಥೀ
विषण्णाय
विषण्णाभ्याम्
विषण्णेभ्यः
ಪಂಚಮೀ
विषण्णात् / विषण्णाद्
विषण्णाभ्याम्
विषण्णेभ्यः
ಷಷ್ಠೀ
विषण्णस्य
विषण्णयोः
विषण्णानाम्
ಸಪ್ತಮೀ
विषण्णे
विषण्णयोः
विषण्णेषु


ಇತರರು