विश्वास ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विश्वासः
विश्वासौ
विश्वासाः
ಸಂಬೋಧನ
विश्वास
विश्वासौ
विश्वासाः
ದ್ವಿತೀಯಾ
विश्वासम्
विश्वासौ
विश्वासान्
ತೃತೀಯಾ
विश्वासेन
विश्वासाभ्याम्
विश्वासैः
ಚತುರ್ಥೀ
विश्वासाय
विश्वासाभ्याम्
विश्वासेभ्यः
ಪಂಚಮೀ
विश्वासात् / विश्वासाद्
विश्वासाभ्याम्
विश्वासेभ्यः
ಷಷ್ಠೀ
विश्वासस्य
विश्वासयोः
विश्वासानाम्
ಸಪ್ತಮೀ
विश्वासे
विश्वासयोः
विश्वासेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विश्वासः
विश्वासौ
विश्वासाः
ಸಂಬೋಧನ
विश्वास
विश्वासौ
विश्वासाः
ದ್ವಿತೀಯಾ
विश्वासम्
विश्वासौ
विश्वासान्
ತೃತೀಯಾ
विश्वासेन
विश्वासाभ्याम्
विश्वासैः
ಚತುರ್ಥೀ
विश्वासाय
विश्वासाभ्याम्
विश्वासेभ्यः
ಪಂಚಮೀ
विश्वासात् / विश्वासाद्
विश्वासाभ्याम्
विश्वासेभ्यः
ಷಷ್ಠೀ
विश्वासस्य
विश्वासयोः
विश्वासानाम्
ಸಪ್ತಮೀ
विश्वासे
विश्वासयोः
विश्वासेषु