विश्ववाह् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
ಸಂಬೋಧನ
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
ದ್ವಿತೀಯಾ
विश्ववाहम्
विश्ववाहौ
विश्वौहः
ತೃತೀಯಾ
विश्वौहा
विश्ववाड्भ्याम्
विश्ववाड्भिः
ಚತುರ್ಥೀ
विश्वौहे
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
ಪಂಚಮೀ
विश्वौहः
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
ಷಷ್ಠೀ
विश्वौहः
विश्वौहोः
विश्वौहाम्
ಸಪ್ತಮೀ
विश्वौहि
विश्वौहोः
विश्ववाट्त्सु / विश्ववाट्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
ಸಂಬೋಧನ
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
ದ್ವಿತೀಯಾ
विश्ववाहम्
विश्ववाहौ
विश्वौहः
ತೃತೀಯಾ
विश्वौहा
विश्ववाड्भ्याम्
विश्ववाड्भिः
ಚತುರ್ಥೀ
विश्वौहे
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
ಪಂಚಮೀ
विश्वौहः
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
ಷಷ್ಠೀ
विश्वौहः
विश्वौहोः
विश्वौहाम्
ಸಪ್ತಮೀ
विश्वौहि
विश्वौहोः
विश्ववाट्त्सु / विश्ववाट्सु