विश्वधृक् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
ಸಂಬೋಧನ
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
ದ್ವಿತೀಯಾ
विश्वधृकम्
विश्वधृकौ
विश्वधृकः
ತೃತೀಯಾ
विश्वधृका
विश्वधृग्भ्याम्
विश्वधृग्भिः
ಚತುರ್ಥೀ
विश्वधृके
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
ಪಂಚಮೀ
विश्वधृकः
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
ಷಷ್ಠೀ
विश्वधृकः
विश्वधृकोः
विश्वधृकाम्
ಸಪ್ತಮೀ
विश्वधृकि
विश्वधृकोः
विश्वधृक्षु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
ಸಂಬೋಧನ
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
ದ್ವಿತೀಯಾ
विश्वधृकम्
विश्वधृकौ
विश्वधृकः
ತೃತೀಯಾ
विश्वधृका
विश्वधृग्भ्याम्
विश्वधृग्भिः
ಚತುರ್ಥೀ
विश्वधृके
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
ಪಂಚಮೀ
विश्वधृकः
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
ಷಷ್ಠೀ
विश्वधृकः
विश्वधृकोः
विश्वधृकाम्
ಸಪ್ತಮೀ
विश्वधृकि
विश्वधृकोः
विश्वधृक्षु


ಇತರರು