विश्व ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विश्वः
विश्वौ
विश्वाः
ಸಂಬೋಧನ
विश्व
विश्वौ
विश्वाः
ದ್ವಿತೀಯಾ
विश्वम्
विश्वौ
विश्वान्
ತೃತೀಯಾ
विश्वेन
विश्वाभ्याम्
विश्वैः
ಚತುರ್ಥೀ
विश्वाय
विश्वाभ्याम्
विश्वेभ्यः
ಪಂಚಮೀ
विश्वात् / विश्वाद्
विश्वाभ्याम्
विश्वेभ्यः
ಷಷ್ಠೀ
विश्वस्य
विश्वयोः
विश्वानाम्
ಸಪ್ತಮೀ
विश्वे
विश्वयोः
विश्वेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विश्वः
विश्वौ
विश्वाः
ಸಂಬೋಧನ
विश्व
विश्वौ
विश्वाः
ದ್ವಿತೀಯಾ
विश्वम्
विश्वौ
विश्वान्
ತೃತೀಯಾ
विश्वेन
विश्वाभ्याम्
विश्वैः
ಚತುರ್ಥೀ
विश्वाय
विश्वाभ्याम्
विश्वेभ्यः
ಪಂಚಮೀ
विश्वात् / विश्वाद्
विश्वाभ्याम्
विश्वेभ्यः
ಷಷ್ಠೀ
विश्वस्य
विश्वयोः
विश्वानाम्
ಸಪ್ತಮೀ
विश्वे
विश्वयोः
विश्वेषु


ಇತರರು