विश्व विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विश्वः
विश्वौ
विश्वाः
संबोधन
विश्व
विश्वौ
विश्वाः
द्वितीया
विश्वम्
विश्वौ
विश्वान्
तृतीया
विश्वेन
विश्वाभ्याम्
विश्वैः
चतुर्थी
विश्वाय
विश्वाभ्याम्
विश्वेभ्यः
पंचमी
विश्वात् / विश्वाद्
विश्वाभ्याम्
विश्वेभ्यः
षष्ठी
विश्वस्य
विश्वयोः
विश्वानाम्
सप्तमी
विश्वे
विश्वयोः
विश्वेषु
एक
द्वि
अनेक
प्रथमा
विश्वः
विश्वौ
विश्वाः
सम्बोधन
विश्व
विश्वौ
विश्वाः
द्वितीया
विश्वम्
विश्वौ
विश्वान्
तृतीया
विश्वेन
विश्वाभ्याम्
विश्वैः
चतुर्थी
विश्वाय
विश्वाभ्याम्
विश्वेभ्यः
पञ्चमी
विश्वात् / विश्वाद्
विश्वाभ्याम्
विश्वेभ्यः
षष्ठी
विश्वस्य
विश्वयोः
विश्वानाम्
सप्तमी
विश्वे
विश्वयोः
विश्वेषु
इतर