विश्लेषण ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
विश्लेषणः
विश्लेषणौ
विश्लेषणाः
ସମ୍ବୋଧନ
विश्लेषण
विश्लेषणौ
विश्लेषणाः
ଦ୍ୱିତୀୟା
विश्लेषणम्
विश्लेषणौ
विश्लेषणान्
ତୃତୀୟା
विश्लेषणेन
विश्लेषणाभ्याम्
विश्लेषणैः
ଚତୁର୍ଥୀ
विश्लेषणाय
विश्लेषणाभ्याम्
विश्लेषणेभ्यः
ପଞ୍ଚମୀ
विश्लेषणात् / विश्लेषणाद्
विश्लेषणाभ्याम्
विश्लेषणेभ्यः
ଷଷ୍ଠୀ
विश्लेषणस्य
विश्लेषणयोः
विश्लेषणानाम्
ସପ୍ତମୀ
विश्लेषणे
विश्लेषणयोः
विश्लेषणेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
विश्लेषणः
विश्लेषणौ
विश्लेषणाः
ସମ୍ବୋଧନ
विश्लेषण
विश्लेषणौ
विश्लेषणाः
ଦ୍ୱିତୀୟା
विश्लेषणम्
विश्लेषणौ
विश्लेषणान्
ତୃତୀୟା
विश्लेषणेन
विश्लेषणाभ्याम्
विश्लेषणैः
ଚତୁର୍ଥୀ
विश्लेषणाय
विश्लेषणाभ्याम्
विश्लेषणेभ्यः
ପଞ୍ଚମୀ
विश्लेषणात् / विश्लेषणाद्
विश्लेषणाभ्याम्
विश्लेषणेभ्यः
ଷଷ୍ଠୀ
विश्लेषणस्य
विश्लेषणयोः
विश्लेषणानाम्
ସପ୍ତମୀ
विश्लेषणे
विश्लेषणयोः
विश्लेषणेषु
ଅନ୍ୟ