विश्रम विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विश्रमः
विश्रमौ
विश्रमाः
संबोधन
विश्रम
विश्रमौ
विश्रमाः
द्वितीया
विश्रमम्
विश्रमौ
विश्रमान्
तृतीया
विश्रमेण
विश्रमाभ्याम्
विश्रमैः
चतुर्थी
विश्रमाय
विश्रमाभ्याम्
विश्रमेभ्यः
पंचमी
विश्रमात् / विश्रमाद्
विश्रमाभ्याम्
विश्रमेभ्यः
षष्ठी
विश्रमस्य
विश्रमयोः
विश्रमाणाम्
सप्तमी
विश्रमे
विश्रमयोः
विश्रमेषु
एक
द्वि
अनेक
प्रथमा
विश्रमः
विश्रमौ
विश्रमाः
सम्बोधन
विश्रम
विश्रमौ
विश्रमाः
द्वितीया
विश्रमम्
विश्रमौ
विश्रमान्
तृतीया
विश्रमेण
विश्रमाभ्याम्
विश्रमैः
चतुर्थी
विश्रमाय
विश्रमाभ्याम्
विश्रमेभ्यः
पञ्चमी
विश्रमात् / विश्रमाद्
विश्रमाभ्याम्
विश्रमेभ्यः
षष्ठी
विश्रमस्य
विश्रमयोः
विश्रमाणाम्
सप्तमी
विश्रमे
विश्रमयोः
विश्रमेषु