विशालाक्ष ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विशालाक्षः
विशालाक्षौ
विशालाक्षाः
ಸಂಬೋಧನ
विशालाक्ष
विशालाक्षौ
विशालाक्षाः
ದ್ವಿತೀಯಾ
विशालाक्षम्
विशालाक्षौ
विशालाक्षान्
ತೃತೀಯಾ
विशालाक्षेण
विशालाक्षाभ्याम्
विशालाक्षैः
ಚತುರ್ಥೀ
विशालाक्षाय
विशालाक्षाभ्याम्
विशालाक्षेभ्यः
ಪಂಚಮೀ
विशालाक्षात् / विशालाक्षाद्
विशालाक्षाभ्याम्
विशालाक्षेभ्यः
ಷಷ್ಠೀ
विशालाक्षस्य
विशालाक्षयोः
विशालाक्षाणाम्
ಸಪ್ತಮೀ
विशालाक्षे
विशालाक्षयोः
विशालाक्षेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विशालाक्षः
विशालाक्षौ
विशालाक्षाः
ಸಂಬೋಧನ
विशालाक्ष
विशालाक्षौ
विशालाक्षाः
ದ್ವಿತೀಯಾ
विशालाक्षम्
विशालाक्षौ
विशालाक्षान्
ತೃತೀಯಾ
विशालाक्षेण
विशालाक्षाभ्याम्
विशालाक्षैः
ಚತುರ್ಥೀ
विशालाक्षाय
विशालाक्षाभ्याम्
विशालाक्षेभ्यः
ಪಂಚಮೀ
विशालाक्षात् / विशालाक्षाद्
विशालाक्षाभ्याम्
विशालाक्षेभ्यः
ಷಷ್ಠೀ
विशालाक्षस्य
विशालाक्षयोः
विशालाक्षाणाम्
ಸಪ್ತಮೀ
विशालाक्षे
विशालाक्षयोः
विशालाक्षेषु


ಇತರರು