विशाल ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विशालः
विशालौ
विशालाः
ಸಂಬೋಧನ
विशाल
विशालौ
विशालाः
ದ್ವಿತೀಯಾ
विशालम्
विशालौ
विशालान्
ತೃತೀಯಾ
विशालेन
विशालाभ्याम्
विशालैः
ಚತುರ್ಥೀ
विशालाय
विशालाभ्याम्
विशालेभ्यः
ಪಂಚಮೀ
विशालात् / विशालाद्
विशालाभ्याम्
विशालेभ्यः
ಷಷ್ಠೀ
विशालस्य
विशालयोः
विशालानाम्
ಸಪ್ತಮೀ
विशाले
विशालयोः
विशालेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विशालः
विशालौ
विशालाः
ಸಂಬೋಧನ
विशाल
विशालौ
विशालाः
ದ್ವಿತೀಯಾ
विशालम्
विशालौ
विशालान्
ತೃತೀಯಾ
विशालेन
विशालाभ्याम्
विशालैः
ಚತುರ್ಥೀ
विशालाय
विशालाभ्याम्
विशालेभ्यः
ಪಂಚಮೀ
विशालात् / विशालाद्
विशालाभ्याम्
विशालेभ्यः
ಷಷ್ಠೀ
विशालस्य
विशालयोः
विशालानाम्
ಸಪ್ತಮೀ
विशाले
विशालयोः
विशालेषु
ಇತರರು