विशद विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विशदः
विशदौ
विशदाः
संबोधन
विशद
विशदौ
विशदाः
द्वितीया
विशदम्
विशदौ
विशदान्
तृतीया
विशदेन
विशदाभ्याम्
विशदैः
चतुर्थी
विशदाय
विशदाभ्याम्
विशदेभ्यः
पंचमी
विशदात् / विशदाद्
विशदाभ्याम्
विशदेभ्यः
षष्ठी
विशदस्य
विशदयोः
विशदानाम्
सप्तमी
विशदे
विशदयोः
विशदेषु
एक
द्वि
अनेक
प्रथमा
विशदः
विशदौ
विशदाः
सम्बोधन
विशद
विशदौ
विशदाः
द्वितीया
विशदम्
विशदौ
विशदान्
तृतीया
विशदेन
विशदाभ्याम्
विशदैः
चतुर्थी
विशदाय
विशदाभ्याम्
विशदेभ्यः
पञ्चमी
विशदात् / विशदाद्
विशदाभ्याम्
विशदेभ्यः
षष्ठी
विशदस्य
विशदयोः
विशदानाम्
सप्तमी
विशदे
विशदयोः
विशदेषु
इतर