विश विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विशः
विशौ
विशाः
संबोधन
विश
विशौ
विशाः
द्वितीया
विशम्
विशौ
विशान्
तृतीया
विशेन
विशाभ्याम्
विशैः
चतुर्थी
विशाय
विशाभ्याम्
विशेभ्यः
पंचमी
विशात् / विशाद्
विशाभ्याम्
विशेभ्यः
षष्ठी
विशस्य
विशयोः
विशानाम्
सप्तमी
विशे
विशयोः
विशेषु
 
एक
द्वि
अनेक
प्रथमा
विशः
विशौ
विशाः
सम्बोधन
विश
विशौ
विशाः
द्वितीया
विशम्
विशौ
विशान्
तृतीया
विशेन
विशाभ्याम्
विशैः
चतुर्थी
विशाय
विशाभ्याम्
विशेभ्यः
पञ्चमी
विशात् / विशाद्
विशाभ्याम्
विशेभ्यः
षष्ठी
विशस्य
विशयोः
विशानाम्
सप्तमी
विशे
विशयोः
विशेषु