विविध ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विविधः
विविधौ
विविधाः
ಸಂಬೋಧನ
विविध
विविधौ
विविधाः
ದ್ವಿತೀಯಾ
विविधम्
विविधौ
विविधान्
ತೃತೀಯಾ
विविधेन
विविधाभ्याम्
विविधैः
ಚತುರ್ಥೀ
विविधाय
विविधाभ्याम्
विविधेभ्यः
ಪಂಚಮೀ
विविधात् / विविधाद्
विविधाभ्याम्
विविधेभ्यः
ಷಷ್ಠೀ
विविधस्य
विविधयोः
विविधानाम्
ಸಪ್ತಮೀ
विविधे
विविधयोः
विविधेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विविधः
विविधौ
विविधाः
ಸಂಬೋಧನ
विविध
विविधौ
विविधाः
ದ್ವಿತೀಯಾ
विविधम्
विविधौ
विविधान्
ತೃತೀಯಾ
विविधेन
विविधाभ्याम्
विविधैः
ಚತುರ್ಥೀ
विविधाय
विविधाभ्याम्
विविधेभ्यः
ಪಂಚಮೀ
विविधात् / विविधाद्
विविधाभ्याम्
विविधेभ्यः
ಷಷ್ಠೀ
विविधस्य
विविधयोः
विविधानाम्
ಸಪ್ತಮೀ
विविधे
विविधयोः
विविधेषु
ಇತರರು