विविक्ष् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विविट् / विविड्
विविक्षौ
विविक्षः
ಸಂಬೋಧನ
विविट् / विविड्
विविक्षौ
विविक्षः
ದ್ವಿತೀಯಾ
विविक्षम्
विविक्षौ
विविक्षः
ತೃತೀಯಾ
विविक्षा
विविड्भ्याम्
विविड्भिः
ಚತುರ್ಥೀ
विविक्षे
विविड्भ्याम्
विविड्भ्यः
ಪಂಚಮೀ
विविक्षः
विविड्भ्याम्
विविड्भ्यः
ಷಷ್ಠೀ
विविक्षः
विविक्षोः
विविक्षाम्
ಸಪ್ತಮೀ
विविक्षि
विविक्षोः
विविट्त्सु / विविट्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विविट् / विविड्
विविक्षौ
विविक्षः
ಸಂಬೋಧನ
विविट् / विविड्
विविक्षौ
विविक्षः
ದ್ವಿತೀಯಾ
विविक्षम्
विविक्षौ
विविक्षः
ತೃತೀಯಾ
विविक्षा
विविड्भ्याम्
विविड्भिः
ಚತುರ್ಥೀ
विविक्षे
विविड्भ्याम्
विविड्भ्यः
ಪಂಚಮೀ
विविक्षः
विविड्भ्याम्
विविड्भ्यः
ಷಷ್ಠೀ
विविक्षः
विविक्षोः
विविक्षाम्
ಸಪ್ತಮೀ
विविक्षि
विविक्षोः
विविट्त्सु / विविट्सु