विवरण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विवरणः
विवरणौ
विवरणाः
ಸಂಬೋಧನ
विवरण
विवरणौ
विवरणाः
ದ್ವಿತೀಯಾ
विवरणम्
विवरणौ
विवरणान्
ತೃತೀಯಾ
विवरणेन
विवरणाभ्याम्
विवरणैः
ಚತುರ್ಥೀ
विवरणाय
विवरणाभ्याम्
विवरणेभ्यः
ಪಂಚಮೀ
विवरणात् / विवरणाद्
विवरणाभ्याम्
विवरणेभ्यः
ಷಷ್ಠೀ
विवरणस्य
विवरणयोः
विवरणानाम्
ಸಪ್ತಮೀ
विवरणे
विवरणयोः
विवरणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विवरणः
विवरणौ
विवरणाः
ಸಂಬೋಧನ
विवरण
विवरणौ
विवरणाः
ದ್ವಿತೀಯಾ
विवरणम्
विवरणौ
विवरणान्
ತೃತೀಯಾ
विवरणेन
विवरणाभ्याम्
विवरणैः
ಚತುರ್ಥೀ
विवरणाय
विवरणाभ्याम्
विवरणेभ्यः
ಪಂಚಮೀ
विवरणात् / विवरणाद्
विवरणाभ्याम्
विवरणेभ्यः
ಷಷ್ಠೀ
विवरणस्य
विवरणयोः
विवरणानाम्
ಸಪ್ತಮೀ
विवरणे
विवरणयोः
विवरणेषु


ಇತರರು