विव ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विवः
विवौ
विवाः
ಸಂಬೋಧನ
विव
विवौ
विवाः
ದ್ವಿತೀಯಾ
विवम्
विवौ
विवान्
ತೃತೀಯಾ
विवेन
विवाभ्याम्
विवैः
ಚತುರ್ಥೀ
विवाय
विवाभ्याम्
विवेभ्यः
ಪಂಚಮೀ
विवात् / विवाद्
विवाभ्याम्
विवेभ्यः
ಷಷ್ಠೀ
विवस्य
विवयोः
विवानाम्
ಸಪ್ತಮೀ
विवे
विवयोः
विवेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विवः
विवौ
विवाः
ಸಂಬೋಧನ
विव
विवौ
विवाः
ದ್ವಿತೀಯಾ
विवम्
विवौ
विवान्
ತೃತೀಯಾ
विवेन
विवाभ्याम्
विवैः
ಚತುರ್ಥೀ
विवाय
विवाभ्याम्
विवेभ्यः
ಪಂಚಮೀ
विवात् / विवाद्
विवाभ्याम्
विवेभ्यः
ಷಷ್ಠೀ
विवस्य
विवयोः
विवानाम्
ಸಪ್ತಮೀ
विवे
विवयोः
विवेषु


ಇತರರು