विलोचन ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विलोचनः
विलोचनौ
विलोचनाः
ಸಂಬೋಧನ
विलोचन
विलोचनौ
विलोचनाः
ದ್ವಿತೀಯಾ
विलोचनम्
विलोचनौ
विलोचनान्
ತೃತೀಯಾ
विलोचनेन
विलोचनाभ्याम्
विलोचनैः
ಚತುರ್ಥೀ
विलोचनाय
विलोचनाभ्याम्
विलोचनेभ्यः
ಪಂಚಮೀ
विलोचनात् / विलोचनाद्
विलोचनाभ्याम्
विलोचनेभ्यः
ಷಷ್ಠೀ
विलोचनस्य
विलोचनयोः
विलोचनानाम्
ಸಪ್ತಮೀ
विलोचने
विलोचनयोः
विलोचनेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विलोचनः
विलोचनौ
विलोचनाः
ಸಂಬೋಧನ
विलोचन
विलोचनौ
विलोचनाः
ದ್ವಿತೀಯಾ
विलोचनम्
विलोचनौ
विलोचनान्
ತೃತೀಯಾ
विलोचनेन
विलोचनाभ्याम्
विलोचनैः
ಚತುರ್ಥೀ
विलोचनाय
विलोचनाभ्याम्
विलोचनेभ्यः
ಪಂಚಮೀ
विलोचनात् / विलोचनाद्
विलोचनाभ्याम्
विलोचनेभ्यः
ಷಷ್ಠೀ
विलोचनस्य
विलोचनयोः
विलोचनानाम्
ಸಪ್ತಮೀ
विलोचने
विलोचनयोः
विलोचनेषु
ಇತರರು