विलोचन विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विलोचनः
विलोचनौ
विलोचनाः
संबोधन
विलोचन
विलोचनौ
विलोचनाः
द्वितीया
विलोचनम्
विलोचनौ
विलोचनान्
तृतीया
विलोचनेन
विलोचनाभ्याम्
विलोचनैः
चतुर्थी
विलोचनाय
विलोचनाभ्याम्
विलोचनेभ्यः
पंचमी
विलोचनात् / विलोचनाद्
विलोचनाभ्याम्
विलोचनेभ्यः
षष्ठी
विलोचनस्य
विलोचनयोः
विलोचनानाम्
सप्तमी
विलोचने
विलोचनयोः
विलोचनेषु
 
एक
द्वि
अनेक
प्रथमा
विलोचनः
विलोचनौ
विलोचनाः
सम्बोधन
विलोचन
विलोचनौ
विलोचनाः
द्वितीया
विलोचनम्
विलोचनौ
विलोचनान्
तृतीया
विलोचनेन
विलोचनाभ्याम्
विलोचनैः
चतुर्थी
विलोचनाय
विलोचनाभ्याम्
विलोचनेभ्यः
पञ्चमी
विलोचनात् / विलोचनाद्
विलोचनाभ्याम्
विलोचनेभ्यः
षष्ठी
विलोचनस्य
विलोचनयोः
विलोचनानाम्
सप्तमी
विलोचने
विलोचनयोः
विलोचनेषु


इतर