विलसित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विलसितः
विलसितौ
विलसिताः
ಸಂಬೋಧನ
विलसित
विलसितौ
विलसिताः
ದ್ವಿತೀಯಾ
विलसितम्
विलसितौ
विलसितान्
ತೃತೀಯಾ
विलसितेन
विलसिताभ्याम्
विलसितैः
ಚತುರ್ಥೀ
विलसिताय
विलसिताभ्याम्
विलसितेभ्यः
ಪಂಚಮೀ
विलसितात् / विलसिताद्
विलसिताभ्याम्
विलसितेभ्यः
ಷಷ್ಠೀ
विलसितस्य
विलसितयोः
विलसितानाम्
ಸಪ್ತಮೀ
विलसिते
विलसितयोः
विलसितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विलसितः
विलसितौ
विलसिताः
ಸಂಬೋಧನ
विलसित
विलसितौ
विलसिताः
ದ್ವಿತೀಯಾ
विलसितम्
विलसितौ
विलसितान्
ತೃತೀಯಾ
विलसितेन
विलसिताभ्याम्
विलसितैः
ಚತುರ್ಥೀ
विलसिताय
विलसिताभ्याम्
विलसितेभ्यः
ಪಂಚಮೀ
विलसितात् / विलसिताद्
विलसिताभ्याम्
विलसितेभ्यः
ಷಷ್ಠೀ
विलसितस्य
विलसितयोः
विलसितानाम्
ಸಪ್ತಮೀ
विलसिते
विलसितयोः
विलसितेषु
ಇತರರು