विलक्षण विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विलक्षणः
विलक्षणौ
विलक्षणाः
संबोधन
विलक्षण
विलक्षणौ
विलक्षणाः
द्वितीया
विलक्षणम्
विलक्षणौ
विलक्षणान्
तृतीया
विलक्षणेन
विलक्षणाभ्याम्
विलक्षणैः
चतुर्थी
विलक्षणाय
विलक्षणाभ्याम्
विलक्षणेभ्यः
पंचमी
विलक्षणात् / विलक्षणाद्
विलक्षणाभ्याम्
विलक्षणेभ्यः
षष्ठी
विलक्षणस्य
विलक्षणयोः
विलक्षणानाम्
सप्तमी
विलक्षणे
विलक्षणयोः
विलक्षणेषु
 
एक
द्वि
अनेक
प्रथमा
विलक्षणः
विलक्षणौ
विलक्षणाः
सम्बोधन
विलक्षण
विलक्षणौ
विलक्षणाः
द्वितीया
विलक्षणम्
विलक्षणौ
विलक्षणान्
तृतीया
विलक्षणेन
विलक्षणाभ्याम्
विलक्षणैः
चतुर्थी
विलक्षणाय
विलक्षणाभ्याम्
विलक्षणेभ्यः
पञ्चमी
विलक्षणात् / विलक्षणाद्
विलक्षणाभ्याम्
विलक्षणेभ्यः
षष्ठी
विलक्षणस्य
विलक्षणयोः
विलक्षणानाम्
सप्तमी
विलक्षणे
विलक्षणयोः
विलक्षणेषु


इतर