विरोहित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विरोहितः
विरोहितौ
विरोहिताः
ಸಂಬೋಧನ
विरोहित
विरोहितौ
विरोहिताः
ದ್ವಿತೀಯಾ
विरोहितम्
विरोहितौ
विरोहितान्
ತೃತೀಯಾ
विरोहितेन
विरोहिताभ्याम्
विरोहितैः
ಚತುರ್ಥೀ
विरोहिताय
विरोहिताभ्याम्
विरोहितेभ्यः
ಪಂಚಮೀ
विरोहितात् / विरोहिताद्
विरोहिताभ्याम्
विरोहितेभ्यः
ಷಷ್ಠೀ
विरोहितस्य
विरोहितयोः
विरोहितानाम्
ಸಪ್ತಮೀ
विरोहिते
विरोहितयोः
विरोहितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विरोहितः
विरोहितौ
विरोहिताः
ಸಂಬೋಧನ
विरोहित
विरोहितौ
विरोहिताः
ದ್ವಿತೀಯಾ
विरोहितम्
विरोहितौ
विरोहितान्
ತೃತೀಯಾ
विरोहितेन
विरोहिताभ्याम्
विरोहितैः
ಚತುರ್ಥೀ
विरोहिताय
विरोहिताभ्याम्
विरोहितेभ्यः
ಪಂಚಮೀ
विरोहितात् / विरोहिताद्
विरोहिताभ्याम्
विरोहितेभ्यः
ಷಷ್ಠೀ
विरोहितस्य
विरोहितयोः
विरोहितानाम्
ಸಪ್ತಮೀ
विरोहिते
विरोहितयोः
विरोहितेषु