विरेचना विभक्तीरूपे

(स्त्रीलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विरेचना
विरेचने
विरेचनाः
संबोधन
विरेचने
विरेचने
विरेचनाः
द्वितीया
विरेचनाम्
विरेचने
विरेचनाः
तृतीया
विरेचनया
विरेचनाभ्याम्
विरेचनाभिः
चतुर्थी
विरेचनायै
विरेचनाभ्याम्
विरेचनाभ्यः
पंचमी
विरेचनायाः
विरेचनाभ्याम्
विरेचनाभ्यः
षष्ठी
विरेचनायाः
विरेचनयोः
विरेचनानाम्
सप्तमी
विरेचनायाम्
विरेचनयोः
विरेचनासु
 
एक
द्वि
अनेक
प्रथमा
विरेचना
विरेचने
विरेचनाः
सम्बोधन
विरेचने
विरेचने
विरेचनाः
द्वितीया
विरेचनाम्
विरेचने
विरेचनाः
तृतीया
विरेचनया
विरेचनाभ्याम्
विरेचनाभिः
चतुर्थी
विरेचनायै
विरेचनाभ्याम्
विरेचनाभ्यः
पञ्चमी
विरेचनायाः
विरेचनाभ्याम्
विरेचनाभ्यः
षष्ठी
विरेचनायाः
विरेचनयोः
विरेचनानाम्
सप्तमी
विरेचनायाम्
विरेचनयोः
विरेचनासु


इतर