विरूपाक्ष ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विरूपाक्षः
विरूपाक्षौ
विरूपाक्षाः
ಸಂಬೋಧನ
विरूपाक्ष
विरूपाक्षौ
विरूपाक्षाः
ದ್ವಿತೀಯಾ
विरूपाक्षम्
विरूपाक्षौ
विरूपाक्षान्
ತೃತೀಯಾ
विरूपाक्षेण
विरूपाक्षाभ्याम्
विरूपाक्षैः
ಚತುರ್ಥೀ
विरूपाक्षाय
विरूपाक्षाभ्याम्
विरूपाक्षेभ्यः
ಪಂಚಮೀ
विरूपाक्षात् / विरूपाक्षाद्
विरूपाक्षाभ्याम्
विरूपाक्षेभ्यः
ಷಷ್ಠೀ
विरूपाक्षस्य
विरूपाक्षयोः
विरूपाक्षाणाम्
ಸಪ್ತಮೀ
विरूपाक्षे
विरूपाक्षयोः
विरूपाक्षेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विरूपाक्षः
विरूपाक्षौ
विरूपाक्षाः
ಸಂಬೋಧನ
विरूपाक्ष
विरूपाक्षौ
विरूपाक्षाः
ದ್ವಿತೀಯಾ
विरूपाक्षम्
विरूपाक्षौ
विरूपाक्षान्
ತೃತೀಯಾ
विरूपाक्षेण
विरूपाक्षाभ्याम्
विरूपाक्षैः
ಚತುರ್ಥೀ
विरूपाक्षाय
विरूपाक्षाभ्याम्
विरूपाक्षेभ्यः
ಪಂಚಮೀ
विरूपाक्षात् / विरूपाक्षाद्
विरूपाक्षाभ्याम्
विरूपाक्षेभ्यः
ಷಷ್ಠೀ
विरूपाक्षस्य
विरूपाक्षयोः
विरूपाक्षाणाम्
ಸಪ್ತಮೀ
विरूपाक्षे
विरूपाक्षयोः
विरूपाक्षेषु